||Achyutashtakam ||

॥ acyutāṣṭakaṁ ॥

|| Om tat sat ||

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

||ōm tat sat||

acyutāṣṭakaṁ

acyutaṁ kēśavaṁ rāmanārāyaṇaṁ
kr̥ṣṇadāmōdaraṁ vāsudēvaṁ harim |
śrīdharaṁ mādhavaṁ gōpikā vallabhaṁ
jānakīnāyakaṁ rāmacaṁdraṁ bhajē ‖ 1 ‖

acyutaṁ kēśavaṁ satyabhāmādhavaṁ
mādhavaṁ śrīdharaṁ rādhikā rādhitam |
iṁdirāmaṁdiraṁ cētasā suṁdaraṁ
dēvakīnaṁdanaṁ naṁdajaṁ saṁdadhē ‖ 2 ‖

viṣṇavē jiṣṇavē śaṁkanē cakriṇē
rukmiṇī rāhiṇē jānakī jānayē |
vallavī vallabhāyārcitā yātmanē
kaṁsa vidhvaṁsinē vaṁśinē tē namaḥ ‖ 3 ‖

kr̥ṣṇa gōviṁda hē rāma nārāyaṇa
śrīpatē vāsudēvājita śrīnidhē |
acyutānaṁta hē mādhavādhōkṣaja
dvārakānāyaka draupadīrakṣaka ‖ 4 ‖

rākṣasa kṣōbhitaḥ sītayā śōbhitō
daṁḍakāraṇyabhū puṇyatākāraṇaḥ |
lakṣmaṇōnānvitō vānaraiḥ sēvitō
agastya saṁpūjitō rāghavaḥ pātu mām ‖ 5 ‖

dhēnukāriṣṭakā:'niṣṭikr̥d-dvēṣihā
kēśihā kaṁsahr̥d-vaṁśikāvādakaḥ |
pūtanākōpakaḥ sūrajākhēlanō
bālahōpālakaḥ pātu māṁ sarvadā ‖ 6 ‖

bidyudud-yōtavat-prasphurad-vāsasaṁ
prāvr̥ḍam-bhōdavat-prōllasad-vigraham |
vānyayā mālayā śōbhitōraḥ sthalaṁ
lōhitāṅ-ghidvayaṁ vārijākṣaṁ bhajē ‖ 7 ‖

kuṁcitaiḥ kuṁtalai bhrājamānānanaṁ
ratnamauḷiṁ lasat-kuṁḍalaṁ gaṁḍayōḥ |
hārakēyūrakaṁ kaṁkaṇa prōjjvalaṁ
kiṁkiṇī maṁjulaṁ śyāmalaṁ taṁ bhajē ‖ 8 ‖

acyutasyāṣṭakaṁ yaḥ paṭhēdiṣṭadaṁ
prēmataḥ pratyahaṁ pūruṣaḥ saspr̥ham |
vr̥ttataḥ suṁdaraṁ kartr̥ viśvaṁbharaḥ
tasya vaśyō hari rjāyatē satvaram ‖

||ōm tat sat||


|| Om tat sat ||